सुबन्तावली ?क्षत्रियराज

Roma

पुमान्एकद्विबहु
प्रथमाक्षत्रियराजः क्षत्रियराजौ क्षत्रियराजाः
सम्बोधनम्क्षत्रियराज क्षत्रियराजौ क्षत्रियराजाः
द्वितीयाक्षत्रियराजम् क्षत्रियराजौ क्षत्रियराजान्
तृतीयाक्षत्रियराजेन क्षत्रियराजाभ्याम् क्षत्रियराजैः क्षत्रियराजेभिः
चतुर्थीक्षत्रियराजाय क्षत्रियराजाभ्याम् क्षत्रियराजेभ्यः
पञ्चमीक्षत्रियराजात् क्षत्रियराजाभ्याम् क्षत्रियराजेभ्यः
षष्ठीक्षत्रियराजस्य क्षत्रियराजयोः क्षत्रियराजानाम्
सप्तमीक्षत्रियराजे क्षत्रियराजयोः क्षत्रियराजेषु

समास क्षत्रियराज

अव्यय ॰क्षत्रियराजम् ॰क्षत्रियराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria