सुबन्तावली ?क्षत्रियप्राया

Roma

स्त्रीएकद्विबहु
प्रथमाक्षत्रियप्राया क्षत्रियप्राये क्षत्रियप्रायाः
सम्बोधनम्क्षत्रियप्राये क्षत्रियप्राये क्षत्रियप्रायाः
द्वितीयाक्षत्रियप्रायाम् क्षत्रियप्राये क्षत्रियप्रायाः
तृतीयाक्षत्रियप्रायया क्षत्रियप्रायाभ्याम् क्षत्रियप्रायाभिः
चतुर्थीक्षत्रियप्रायायै क्षत्रियप्रायाभ्याम् क्षत्रियप्रायाभ्यः
पञ्चमीक्षत्रियप्रायायाः क्षत्रियप्रायाभ्याम् क्षत्रियप्रायाभ्यः
षष्ठीक्षत्रियप्रायायाः क्षत्रियप्राययोः क्षत्रियप्रायाणाम्
सप्तमीक्षत्रियप्रायायाम् क्षत्रियप्राययोः क्षत्रियप्रायासु

अव्यय ॰क्षत्रियप्रायम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria