सुबन्तावली ?क्षतवती

Roma

स्त्रीएकद्विबहु
प्रथमाक्षतवती क्षतवत्यौ क्षतवत्यः
सम्बोधनम्क्षतवति क्षतवत्यौ क्षतवत्यः
द्वितीयाक्षतवतीम् क्षतवत्यौ क्षतवतीः
तृतीयाक्षतवत्या क्षतवतीभ्याम् क्षतवतीभिः
चतुर्थीक्षतवत्यै क्षतवतीभ्याम् क्षतवतीभ्यः
पञ्चमीक्षतवत्याः क्षतवतीभ्याम् क्षतवतीभ्यः
षष्ठीक्षतवत्याः क्षतवत्योः क्षतवतीनाम्
सप्तमीक्षतवत्याम् क्षतवत्योः क्षतवतीषु

समास क्षतवति क्षतवती

अव्यय ॰क्षतवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria