Declension table of ?kṣatavatī

Deva

FeminineSingularDualPlural
Nominativekṣatavatī kṣatavatyau kṣatavatyaḥ
Vocativekṣatavati kṣatavatyau kṣatavatyaḥ
Accusativekṣatavatīm kṣatavatyau kṣatavatīḥ
Instrumentalkṣatavatyā kṣatavatībhyām kṣatavatībhiḥ
Dativekṣatavatyai kṣatavatībhyām kṣatavatībhyaḥ
Ablativekṣatavatyāḥ kṣatavatībhyām kṣatavatībhyaḥ
Genitivekṣatavatyāḥ kṣatavatyoḥ kṣatavatīnām
Locativekṣatavatyām kṣatavatyoḥ kṣatavatīṣu

Compound kṣatavati - kṣatavatī -

Adverb -kṣatavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria