Declension table of ?kṣatavat

Deva

NeuterSingularDualPlural
Nominativekṣatavat kṣatavantī kṣatavatī kṣatavanti
Vocativekṣatavat kṣatavantī kṣatavatī kṣatavanti
Accusativekṣatavat kṣatavantī kṣatavatī kṣatavanti
Instrumentalkṣatavatā kṣatavadbhyām kṣatavadbhiḥ
Dativekṣatavate kṣatavadbhyām kṣatavadbhyaḥ
Ablativekṣatavataḥ kṣatavadbhyām kṣatavadbhyaḥ
Genitivekṣatavataḥ kṣatavatoḥ kṣatavatām
Locativekṣatavati kṣatavatoḥ kṣatavatsu

Adverb -kṣatavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria