सुबन्तावली ?क्षतवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्षतवत् क्षतवन्ती क्षतवती क्षतवन्ति
सम्बोधनम्क्षतवत् क्षतवन्ती क्षतवती क्षतवन्ति
द्वितीयाक्षतवत् क्षतवन्ती क्षतवती क्षतवन्ति
तृतीयाक्षतवता क्षतवद्भ्याम् क्षतवद्भिः
चतुर्थीक्षतवते क्षतवद्भ्याम् क्षतवद्भ्यः
पञ्चमीक्षतवतः क्षतवद्भ्याम् क्षतवद्भ्यः
षष्ठीक्षतवतः क्षतवतोः क्षतवताम्
सप्तमीक्षतवति क्षतवतोः क्षतवत्सु

अव्यय ॰क्षतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria