सुबन्तावली ?क्षतवृत्ति

Roma

पुमान्एकद्विबहु
प्रथमाक्षतवृत्तिः क्षतवृत्ती क्षतवृत्तयः
सम्बोधनम्क्षतवृत्ते क्षतवृत्ती क्षतवृत्तयः
द्वितीयाक्षतवृत्तिम् क्षतवृत्ती क्षतवृत्तीन्
तृतीयाक्षतवृत्तिना क्षतवृत्तिभ्याम् क्षतवृत्तिभिः
चतुर्थीक्षतवृत्तये क्षतवृत्तिभ्याम् क्षतवृत्तिभ्यः
पञ्चमीक्षतवृत्तेः क्षतवृत्तिभ्याम् क्षतवृत्तिभ्यः
षष्ठीक्षतवृत्तेः क्षतवृत्त्योः क्षतवृत्तीनाम्
सप्तमीक्षतवृत्तौ क्षतवृत्त्योः क्षतवृत्तिषु

समास क्षतवृत्ति

अव्यय ॰क्षतवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria