सुबन्तावली ?क्षतजष्ठीविनी

Roma

स्त्रीएकद्विबहु
प्रथमाक्षतजष्ठीविनी क्षतजष्ठीविन्यौ क्षतजष्ठीविन्यः
सम्बोधनम्क्षतजष्ठीविनि क्षतजष्ठीविन्यौ क्षतजष्ठीविन्यः
द्वितीयाक्षतजष्ठीविनीम् क्षतजष्ठीविन्यौ क्षतजष्ठीविनीः
तृतीयाक्षतजष्ठीविन्या क्षतजष्ठीविनीभ्याम् क्षतजष्ठीविनीभिः
चतुर्थीक्षतजष्ठीविन्यै क्षतजष्ठीविनीभ्याम् क्षतजष्ठीविनीभ्यः
पञ्चमीक्षतजष्ठीविन्याः क्षतजष्ठीविनीभ्याम् क्षतजष्ठीविनीभ्यः
षष्ठीक्षतजष्ठीविन्याः क्षतजष्ठीविन्योः क्षतजष्ठीविनीनाम्
सप्तमीक्षतजष्ठीविन्याम् क्षतजष्ठीविन्योः क्षतजष्ठीविनीषु

समास क्षतजष्ठीविनि क्षतजष्ठीविनी

अव्यय ॰क्षतजष्ठीविनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria