Declension table of ?kṣaritavat

Deva

NeuterSingularDualPlural
Nominativekṣaritavat kṣaritavantī kṣaritavatī kṣaritavanti
Vocativekṣaritavat kṣaritavantī kṣaritavatī kṣaritavanti
Accusativekṣaritavat kṣaritavantī kṣaritavatī kṣaritavanti
Instrumentalkṣaritavatā kṣaritavadbhyām kṣaritavadbhiḥ
Dativekṣaritavate kṣaritavadbhyām kṣaritavadbhyaḥ
Ablativekṣaritavataḥ kṣaritavadbhyām kṣaritavadbhyaḥ
Genitivekṣaritavataḥ kṣaritavatoḥ kṣaritavatām
Locativekṣaritavati kṣaritavatoḥ kṣaritavatsu

Adverb -kṣaritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria