Declension table of ?kṣaritavat

Deva

MasculineSingularDualPlural
Nominativekṣaritavān kṣaritavantau kṣaritavantaḥ
Vocativekṣaritavan kṣaritavantau kṣaritavantaḥ
Accusativekṣaritavantam kṣaritavantau kṣaritavataḥ
Instrumentalkṣaritavatā kṣaritavadbhyām kṣaritavadbhiḥ
Dativekṣaritavate kṣaritavadbhyām kṣaritavadbhyaḥ
Ablativekṣaritavataḥ kṣaritavadbhyām kṣaritavadbhyaḥ
Genitivekṣaritavataḥ kṣaritavatoḥ kṣaritavatām
Locativekṣaritavati kṣaritavatoḥ kṣaritavatsu

Compound kṣaritavat -

Adverb -kṣaritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria