Declension table of kṣarita

Deva

NeuterSingularDualPlural
Nominativekṣaritam kṣarite kṣaritāni
Vocativekṣarita kṣarite kṣaritāni
Accusativekṣaritam kṣarite kṣaritāni
Instrumentalkṣaritena kṣaritābhyām kṣaritaiḥ
Dativekṣaritāya kṣaritābhyām kṣaritebhyaḥ
Ablativekṣaritāt kṣaritābhyām kṣaritebhyaḥ
Genitivekṣaritasya kṣaritayoḥ kṣaritānām
Locativekṣarite kṣaritayoḥ kṣariteṣu

Compound kṣarita -

Adverb -kṣaritam -kṣaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria