Declension table of ?kṣariṣyat

Deva

MasculineSingularDualPlural
Nominativekṣariṣyan kṣariṣyantau kṣariṣyantaḥ
Vocativekṣariṣyan kṣariṣyantau kṣariṣyantaḥ
Accusativekṣariṣyantam kṣariṣyantau kṣariṣyataḥ
Instrumentalkṣariṣyatā kṣariṣyadbhyām kṣariṣyadbhiḥ
Dativekṣariṣyate kṣariṣyadbhyām kṣariṣyadbhyaḥ
Ablativekṣariṣyataḥ kṣariṣyadbhyām kṣariṣyadbhyaḥ
Genitivekṣariṣyataḥ kṣariṣyatoḥ kṣariṣyatām
Locativekṣariṣyati kṣariṣyatoḥ kṣariṣyatsu

Compound kṣariṣyat -

Adverb -kṣariṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria