Declension table of ?kṣarat

Deva

NeuterSingularDualPlural
Nominativekṣarat kṣarantī kṣaratī kṣaranti
Vocativekṣarat kṣarantī kṣaratī kṣaranti
Accusativekṣarat kṣarantī kṣaratī kṣaranti
Instrumentalkṣaratā kṣaradbhyām kṣaradbhiḥ
Dativekṣarate kṣaradbhyām kṣaradbhyaḥ
Ablativekṣarataḥ kṣaradbhyām kṣaradbhyaḥ
Genitivekṣarataḥ kṣaratoḥ kṣaratām
Locativekṣarati kṣaratoḥ kṣaratsu

Adverb -kṣaratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria