Declension table of ?kṣaraka

Deva

MasculineSingularDualPlural
Nominativekṣarakaḥ kṣarakau kṣarakāḥ
Vocativekṣaraka kṣarakau kṣarakāḥ
Accusativekṣarakam kṣarakau kṣarakān
Instrumentalkṣarakeṇa kṣarakābhyām kṣarakaiḥ kṣarakebhiḥ
Dativekṣarakāya kṣarakābhyām kṣarakebhyaḥ
Ablativekṣarakāt kṣarakābhyām kṣarakebhyaḥ
Genitivekṣarakasya kṣarakayoḥ kṣarakāṇām
Locativekṣarake kṣarakayoḥ kṣarakeṣu

Compound kṣaraka -

Adverb -kṣarakam -kṣarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria