सुबन्तावली ?क्षरज

Roma

पुमान्एकद्विबहु
प्रथमाक्षरजः क्षरजौ क्षरजाः
सम्बोधनम्क्षरज क्षरजौ क्षरजाः
द्वितीयाक्षरजम् क्षरजौ क्षरजान्
तृतीयाक्षरजेन क्षरजाभ्याम् क्षरजैः क्षरजेभिः
चतुर्थीक्षरजाय क्षरजाभ्याम् क्षरजेभ्यः
पञ्चमीक्षरजात् क्षरजाभ्याम् क्षरजेभ्यः
षष्ठीक्षरजस्य क्षरजयोः क्षरजानाम्
सप्तमीक्षरजे क्षरजयोः क्षरजेषु

समास क्षरज

अव्यय ॰क्षरजम् ॰क्षरजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria