Declension table of ?kṣapyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣapyamāṇā kṣapyamāṇe kṣapyamāṇāḥ
Vocativekṣapyamāṇe kṣapyamāṇe kṣapyamāṇāḥ
Accusativekṣapyamāṇām kṣapyamāṇe kṣapyamāṇāḥ
Instrumentalkṣapyamāṇayā kṣapyamāṇābhyām kṣapyamāṇābhiḥ
Dativekṣapyamāṇāyai kṣapyamāṇābhyām kṣapyamāṇābhyaḥ
Ablativekṣapyamāṇāyāḥ kṣapyamāṇābhyām kṣapyamāṇābhyaḥ
Genitivekṣapyamāṇāyāḥ kṣapyamāṇayoḥ kṣapyamāṇānām
Locativekṣapyamāṇāyām kṣapyamāṇayoḥ kṣapyamāṇāsu

Adverb -kṣapyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria