Declension table of ?kṣapyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣapyamāṇam kṣapyamāṇe kṣapyamāṇāni
Vocativekṣapyamāṇa kṣapyamāṇe kṣapyamāṇāni
Accusativekṣapyamāṇam kṣapyamāṇe kṣapyamāṇāni
Instrumentalkṣapyamāṇena kṣapyamāṇābhyām kṣapyamāṇaiḥ
Dativekṣapyamāṇāya kṣapyamāṇābhyām kṣapyamāṇebhyaḥ
Ablativekṣapyamāṇāt kṣapyamāṇābhyām kṣapyamāṇebhyaḥ
Genitivekṣapyamāṇasya kṣapyamāṇayoḥ kṣapyamāṇānām
Locativekṣapyamāṇe kṣapyamāṇayoḥ kṣapyamāṇeṣu

Compound kṣapyamāṇa -

Adverb -kṣapyamāṇam -kṣapyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria