Declension table of ?kṣapyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣapyamāṇaḥ kṣapyamāṇau kṣapyamāṇāḥ
Vocativekṣapyamāṇa kṣapyamāṇau kṣapyamāṇāḥ
Accusativekṣapyamāṇam kṣapyamāṇau kṣapyamāṇān
Instrumentalkṣapyamāṇena kṣapyamāṇābhyām kṣapyamāṇaiḥ kṣapyamāṇebhiḥ
Dativekṣapyamāṇāya kṣapyamāṇābhyām kṣapyamāṇebhyaḥ
Ablativekṣapyamāṇāt kṣapyamāṇābhyām kṣapyamāṇebhyaḥ
Genitivekṣapyamāṇasya kṣapyamāṇayoḥ kṣapyamāṇānām
Locativekṣapyamāṇe kṣapyamāṇayoḥ kṣapyamāṇeṣu

Compound kṣapyamāṇa -

Adverb -kṣapyamāṇam -kṣapyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria