Declension table of ?kṣapya

Deva

NeuterSingularDualPlural
Nominativekṣapyam kṣapye kṣapyāṇi
Vocativekṣapya kṣapye kṣapyāṇi
Accusativekṣapyam kṣapye kṣapyāṇi
Instrumentalkṣapyeṇa kṣapyābhyām kṣapyaiḥ
Dativekṣapyāya kṣapyābhyām kṣapyebhyaḥ
Ablativekṣapyāt kṣapyābhyām kṣapyebhyaḥ
Genitivekṣapyasya kṣapyayoḥ kṣapyāṇām
Locativekṣapye kṣapyayoḥ kṣapyeṣu

Compound kṣapya -

Adverb -kṣapyam -kṣapyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria