Declension table of ?kṣaptavatī

Deva

FeminineSingularDualPlural
Nominativekṣaptavatī kṣaptavatyau kṣaptavatyaḥ
Vocativekṣaptavati kṣaptavatyau kṣaptavatyaḥ
Accusativekṣaptavatīm kṣaptavatyau kṣaptavatīḥ
Instrumentalkṣaptavatyā kṣaptavatībhyām kṣaptavatībhiḥ
Dativekṣaptavatyai kṣaptavatībhyām kṣaptavatībhyaḥ
Ablativekṣaptavatyāḥ kṣaptavatībhyām kṣaptavatībhyaḥ
Genitivekṣaptavatyāḥ kṣaptavatyoḥ kṣaptavatīnām
Locativekṣaptavatyām kṣaptavatyoḥ kṣaptavatīṣu

Compound kṣaptavati - kṣaptavatī -

Adverb -kṣaptavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria