Declension table of ?kṣaptavat

Deva

NeuterSingularDualPlural
Nominativekṣaptavat kṣaptavantī kṣaptavatī kṣaptavanti
Vocativekṣaptavat kṣaptavantī kṣaptavatī kṣaptavanti
Accusativekṣaptavat kṣaptavantī kṣaptavatī kṣaptavanti
Instrumentalkṣaptavatā kṣaptavadbhyām kṣaptavadbhiḥ
Dativekṣaptavate kṣaptavadbhyām kṣaptavadbhyaḥ
Ablativekṣaptavataḥ kṣaptavadbhyām kṣaptavadbhyaḥ
Genitivekṣaptavataḥ kṣaptavatoḥ kṣaptavatām
Locativekṣaptavati kṣaptavatoḥ kṣaptavatsu

Adverb -kṣaptavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria