Declension table of ?kṣapta

Deva

NeuterSingularDualPlural
Nominativekṣaptam kṣapte kṣaptāni
Vocativekṣapta kṣapte kṣaptāni
Accusativekṣaptam kṣapte kṣaptāni
Instrumentalkṣaptena kṣaptābhyām kṣaptaiḥ
Dativekṣaptāya kṣaptābhyām kṣaptebhyaḥ
Ablativekṣaptāt kṣaptābhyām kṣaptebhyaḥ
Genitivekṣaptasya kṣaptayoḥ kṣaptānām
Locativekṣapte kṣaptayoḥ kṣapteṣu

Compound kṣapta -

Adverb -kṣaptam -kṣaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria