Declension table of ?kṣapta

Deva

MasculineSingularDualPlural
Nominativekṣaptaḥ kṣaptau kṣaptāḥ
Vocativekṣapta kṣaptau kṣaptāḥ
Accusativekṣaptam kṣaptau kṣaptān
Instrumentalkṣaptena kṣaptābhyām kṣaptaiḥ kṣaptebhiḥ
Dativekṣaptāya kṣaptābhyām kṣaptebhyaḥ
Ablativekṣaptāt kṣaptābhyām kṣaptebhyaḥ
Genitivekṣaptasya kṣaptayoḥ kṣaptānām
Locativekṣapte kṣaptayoḥ kṣapteṣu

Compound kṣapta -

Adverb -kṣaptam -kṣaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria