Declension table of kṣapitavya

Deva

NeuterSingularDualPlural
Nominativekṣapitavyam kṣapitavye kṣapitavyāni
Vocativekṣapitavya kṣapitavye kṣapitavyāni
Accusativekṣapitavyam kṣapitavye kṣapitavyāni
Instrumentalkṣapitavyena kṣapitavyābhyām kṣapitavyaiḥ
Dativekṣapitavyāya kṣapitavyābhyām kṣapitavyebhyaḥ
Ablativekṣapitavyāt kṣapitavyābhyām kṣapitavyebhyaḥ
Genitivekṣapitavyasya kṣapitavyayoḥ kṣapitavyānām
Locativekṣapitavye kṣapitavyayoḥ kṣapitavyeṣu

Compound kṣapitavya -

Adverb -kṣapitavyam -kṣapitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria