Declension table of ?kṣapitavat

Deva

MasculineSingularDualPlural
Nominativekṣapitavān kṣapitavantau kṣapitavantaḥ
Vocativekṣapitavan kṣapitavantau kṣapitavantaḥ
Accusativekṣapitavantam kṣapitavantau kṣapitavataḥ
Instrumentalkṣapitavatā kṣapitavadbhyām kṣapitavadbhiḥ
Dativekṣapitavate kṣapitavadbhyām kṣapitavadbhyaḥ
Ablativekṣapitavataḥ kṣapitavadbhyām kṣapitavadbhyaḥ
Genitivekṣapitavataḥ kṣapitavatoḥ kṣapitavatām
Locativekṣapitavati kṣapitavatoḥ kṣapitavatsu

Compound kṣapitavat -

Adverb -kṣapitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria