Declension table of ?kṣapiṣyat

Deva

NeuterSingularDualPlural
Nominativekṣapiṣyat kṣapiṣyantī kṣapiṣyatī kṣapiṣyanti
Vocativekṣapiṣyat kṣapiṣyantī kṣapiṣyatī kṣapiṣyanti
Accusativekṣapiṣyat kṣapiṣyantī kṣapiṣyatī kṣapiṣyanti
Instrumentalkṣapiṣyatā kṣapiṣyadbhyām kṣapiṣyadbhiḥ
Dativekṣapiṣyate kṣapiṣyadbhyām kṣapiṣyadbhyaḥ
Ablativekṣapiṣyataḥ kṣapiṣyadbhyām kṣapiṣyadbhyaḥ
Genitivekṣapiṣyataḥ kṣapiṣyatoḥ kṣapiṣyatām
Locativekṣapiṣyati kṣapiṣyatoḥ kṣapiṣyatsu

Adverb -kṣapiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria