Declension table of ?kṣapiṣyat

Deva

MasculineSingularDualPlural
Nominativekṣapiṣyan kṣapiṣyantau kṣapiṣyantaḥ
Vocativekṣapiṣyan kṣapiṣyantau kṣapiṣyantaḥ
Accusativekṣapiṣyantam kṣapiṣyantau kṣapiṣyataḥ
Instrumentalkṣapiṣyatā kṣapiṣyadbhyām kṣapiṣyadbhiḥ
Dativekṣapiṣyate kṣapiṣyadbhyām kṣapiṣyadbhyaḥ
Ablativekṣapiṣyataḥ kṣapiṣyadbhyām kṣapiṣyadbhyaḥ
Genitivekṣapiṣyataḥ kṣapiṣyatoḥ kṣapiṣyatām
Locativekṣapiṣyati kṣapiṣyatoḥ kṣapiṣyatsu

Compound kṣapiṣyat -

Adverb -kṣapiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria