सुबन्तावली ?क्षपयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाक्षपयिष्यन् क्षपयिष्यन्तौ क्षपयिष्यन्तः
सम्बोधनम्क्षपयिष्यन् क्षपयिष्यन्तौ क्षपयिष्यन्तः
द्वितीयाक्षपयिष्यन्तम् क्षपयिष्यन्तौ क्षपयिष्यतः
तृतीयाक्षपयिष्यता क्षपयिष्यद्भ्याम् क्षपयिष्यद्भिः
चतुर्थीक्षपयिष्यते क्षपयिष्यद्भ्याम् क्षपयिष्यद्भ्यः
पञ्चमीक्षपयिष्यतः क्षपयिष्यद्भ्याम् क्षपयिष्यद्भ्यः
षष्ठीक्षपयिष्यतः क्षपयिष्यतोः क्षपयिष्यताम्
सप्तमीक्षपयिष्यति क्षपयिष्यतोः क्षपयिष्यत्सु

समास क्षपयिष्यत्

अव्यय ॰क्षपयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria