Declension table of ?kṣapayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣapayiṣyamāṇā kṣapayiṣyamāṇe kṣapayiṣyamāṇāḥ
Vocativekṣapayiṣyamāṇe kṣapayiṣyamāṇe kṣapayiṣyamāṇāḥ
Accusativekṣapayiṣyamāṇām kṣapayiṣyamāṇe kṣapayiṣyamāṇāḥ
Instrumentalkṣapayiṣyamāṇayā kṣapayiṣyamāṇābhyām kṣapayiṣyamāṇābhiḥ
Dativekṣapayiṣyamāṇāyai kṣapayiṣyamāṇābhyām kṣapayiṣyamāṇābhyaḥ
Ablativekṣapayiṣyamāṇāyāḥ kṣapayiṣyamāṇābhyām kṣapayiṣyamāṇābhyaḥ
Genitivekṣapayiṣyamāṇāyāḥ kṣapayiṣyamāṇayoḥ kṣapayiṣyamāṇānām
Locativekṣapayiṣyamāṇāyām kṣapayiṣyamāṇayoḥ kṣapayiṣyamāṇāsu

Adverb -kṣapayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria