Declension table of ?kṣapayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣapayiṣyamāṇaḥ kṣapayiṣyamāṇau kṣapayiṣyamāṇāḥ
Vocativekṣapayiṣyamāṇa kṣapayiṣyamāṇau kṣapayiṣyamāṇāḥ
Accusativekṣapayiṣyamāṇam kṣapayiṣyamāṇau kṣapayiṣyamāṇān
Instrumentalkṣapayiṣyamāṇena kṣapayiṣyamāṇābhyām kṣapayiṣyamāṇaiḥ kṣapayiṣyamāṇebhiḥ
Dativekṣapayiṣyamāṇāya kṣapayiṣyamāṇābhyām kṣapayiṣyamāṇebhyaḥ
Ablativekṣapayiṣyamāṇāt kṣapayiṣyamāṇābhyām kṣapayiṣyamāṇebhyaḥ
Genitivekṣapayiṣyamāṇasya kṣapayiṣyamāṇayoḥ kṣapayiṣyamāṇānām
Locativekṣapayiṣyamāṇe kṣapayiṣyamāṇayoḥ kṣapayiṣyamāṇeṣu

Compound kṣapayiṣyamāṇa -

Adverb -kṣapayiṣyamāṇam -kṣapayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria