Declension table of ?kṣapayantī

Deva

FeminineSingularDualPlural
Nominativekṣapayantī kṣapayantyau kṣapayantyaḥ
Vocativekṣapayanti kṣapayantyau kṣapayantyaḥ
Accusativekṣapayantīm kṣapayantyau kṣapayantīḥ
Instrumentalkṣapayantyā kṣapayantībhyām kṣapayantībhiḥ
Dativekṣapayantyai kṣapayantībhyām kṣapayantībhyaḥ
Ablativekṣapayantyāḥ kṣapayantībhyām kṣapayantībhyaḥ
Genitivekṣapayantyāḥ kṣapayantyoḥ kṣapayantīnām
Locativekṣapayantyām kṣapayantyoḥ kṣapayantīṣu

Compound kṣapayanti - kṣapayantī -

Adverb -kṣapayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria