Declension table of ?kṣapayamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣapayamāṇā kṣapayamāṇe kṣapayamāṇāḥ
Vocativekṣapayamāṇe kṣapayamāṇe kṣapayamāṇāḥ
Accusativekṣapayamāṇām kṣapayamāṇe kṣapayamāṇāḥ
Instrumentalkṣapayamāṇayā kṣapayamāṇābhyām kṣapayamāṇābhiḥ
Dativekṣapayamāṇāyai kṣapayamāṇābhyām kṣapayamāṇābhyaḥ
Ablativekṣapayamāṇāyāḥ kṣapayamāṇābhyām kṣapayamāṇābhyaḥ
Genitivekṣapayamāṇāyāḥ kṣapayamāṇayoḥ kṣapayamāṇānām
Locativekṣapayamāṇāyām kṣapayamāṇayoḥ kṣapayamāṇāsu

Adverb -kṣapayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria