सुबन्तावली ?क्षपयमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्षपयमाणः क्षपयमाणौ क्षपयमाणाः
सम्बोधनम्क्षपयमाण क्षपयमाणौ क्षपयमाणाः
द्वितीयाक्षपयमाणम् क्षपयमाणौ क्षपयमाणान्
तृतीयाक्षपयमाणेन क्षपयमाणाभ्याम् क्षपयमाणैः क्षपयमाणेभिः
चतुर्थीक्षपयमाणाय क्षपयमाणाभ्याम् क्षपयमाणेभ्यः
पञ्चमीक्षपयमाणात् क्षपयमाणाभ्याम् क्षपयमाणेभ्यः
षष्ठीक्षपयमाणस्य क्षपयमाणयोः क्षपयमाणानाम्
सप्तमीक्षपयमाणे क्षपयमाणयोः क्षपयमाणेषु

समास क्षपयमाण

अव्यय ॰क्षपयमाणम् ॰क्षपयमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria