Declension table of ?kṣapayamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣapayamāṇaḥ kṣapayamāṇau kṣapayamāṇāḥ
Vocativekṣapayamāṇa kṣapayamāṇau kṣapayamāṇāḥ
Accusativekṣapayamāṇam kṣapayamāṇau kṣapayamāṇān
Instrumentalkṣapayamāṇena kṣapayamāṇābhyām kṣapayamāṇaiḥ kṣapayamāṇebhiḥ
Dativekṣapayamāṇāya kṣapayamāṇābhyām kṣapayamāṇebhyaḥ
Ablativekṣapayamāṇāt kṣapayamāṇābhyām kṣapayamāṇebhyaḥ
Genitivekṣapayamāṇasya kṣapayamāṇayoḥ kṣapayamāṇānām
Locativekṣapayamāṇe kṣapayamāṇayoḥ kṣapayamāṇeṣu

Compound kṣapayamāṇa -

Adverb -kṣapayamāṇam -kṣapayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria