Declension table of ?kṣapat

Deva

MasculineSingularDualPlural
Nominativekṣapan kṣapantau kṣapantaḥ
Vocativekṣapan kṣapantau kṣapantaḥ
Accusativekṣapantam kṣapantau kṣapataḥ
Instrumentalkṣapatā kṣapadbhyām kṣapadbhiḥ
Dativekṣapate kṣapadbhyām kṣapadbhyaḥ
Ablativekṣapataḥ kṣapadbhyām kṣapadbhyaḥ
Genitivekṣapataḥ kṣapatoḥ kṣapatām
Locativekṣapati kṣapatoḥ kṣapatsu

Compound kṣapat -

Adverb -kṣapantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria