Declension table of ?kṣapantī

Deva

FeminineSingularDualPlural
Nominativekṣapantī kṣapantyau kṣapantyaḥ
Vocativekṣapanti kṣapantyau kṣapantyaḥ
Accusativekṣapantīm kṣapantyau kṣapantīḥ
Instrumentalkṣapantyā kṣapantībhyām kṣapantībhiḥ
Dativekṣapantyai kṣapantībhyām kṣapantībhyaḥ
Ablativekṣapantyāḥ kṣapantībhyām kṣapantībhyaḥ
Genitivekṣapantyāḥ kṣapantyoḥ kṣapantīnām
Locativekṣapantyām kṣapantyoḥ kṣapantīṣu

Compound kṣapanti - kṣapantī -

Adverb -kṣapanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria