Declension table of ?kṣapamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣapamāṇā kṣapamāṇe kṣapamāṇāḥ
Vocativekṣapamāṇe kṣapamāṇe kṣapamāṇāḥ
Accusativekṣapamāṇām kṣapamāṇe kṣapamāṇāḥ
Instrumentalkṣapamāṇayā kṣapamāṇābhyām kṣapamāṇābhiḥ
Dativekṣapamāṇāyai kṣapamāṇābhyām kṣapamāṇābhyaḥ
Ablativekṣapamāṇāyāḥ kṣapamāṇābhyām kṣapamāṇābhyaḥ
Genitivekṣapamāṇāyāḥ kṣapamāṇayoḥ kṣapamāṇānām
Locativekṣapamāṇāyām kṣapamāṇayoḥ kṣapamāṇāsu

Adverb -kṣapamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria