Declension table of ?kṣapamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣapamāṇam kṣapamāṇe kṣapamāṇāni
Vocativekṣapamāṇa kṣapamāṇe kṣapamāṇāni
Accusativekṣapamāṇam kṣapamāṇe kṣapamāṇāni
Instrumentalkṣapamāṇena kṣapamāṇābhyām kṣapamāṇaiḥ
Dativekṣapamāṇāya kṣapamāṇābhyām kṣapamāṇebhyaḥ
Ablativekṣapamāṇāt kṣapamāṇābhyām kṣapamāṇebhyaḥ
Genitivekṣapamāṇasya kṣapamāṇayoḥ kṣapamāṇānām
Locativekṣapamāṇe kṣapamāṇayoḥ kṣapamāṇeṣu

Compound kṣapamāṇa -

Adverb -kṣapamāṇam -kṣapamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria