सुबन्तावली ?क्षपमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्षपमाणः क्षपमाणौ क्षपमाणाः
सम्बोधनम्क्षपमाण क्षपमाणौ क्षपमाणाः
द्वितीयाक्षपमाणम् क्षपमाणौ क्षपमाणान्
तृतीयाक्षपमाणेन क्षपमाणाभ्याम् क्षपमाणैः क्षपमाणेभिः
चतुर्थीक्षपमाणाय क्षपमाणाभ्याम् क्षपमाणेभ्यः
पञ्चमीक्षपमाणात् क्षपमाणाभ्याम् क्षपमाणेभ्यः
षष्ठीक्षपमाणस्य क्षपमाणयोः क्षपमाणानाम्
सप्तमीक्षपमाणे क्षपमाणयोः क्षपमाणेषु

समास क्षपमाण

अव्यय ॰क्षपमाणम् ॰क्षपमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria