Declension table of ?kṣapamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣapamāṇaḥ kṣapamāṇau kṣapamāṇāḥ
Vocativekṣapamāṇa kṣapamāṇau kṣapamāṇāḥ
Accusativekṣapamāṇam kṣapamāṇau kṣapamāṇān
Instrumentalkṣapamāṇena kṣapamāṇābhyām kṣapamāṇaiḥ kṣapamāṇebhiḥ
Dativekṣapamāṇāya kṣapamāṇābhyām kṣapamāṇebhyaḥ
Ablativekṣapamāṇāt kṣapamāṇābhyām kṣapamāṇebhyaḥ
Genitivekṣapamāṇasya kṣapamāṇayoḥ kṣapamāṇānām
Locativekṣapamāṇe kṣapamāṇayoḥ kṣapamāṇeṣu

Compound kṣapamāṇa -

Adverb -kṣapamāṇam -kṣapamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria