Declension table of ?kṣapaṇīyā

Deva

FeminineSingularDualPlural
Nominativekṣapaṇīyā kṣapaṇīye kṣapaṇīyāḥ
Vocativekṣapaṇīye kṣapaṇīye kṣapaṇīyāḥ
Accusativekṣapaṇīyām kṣapaṇīye kṣapaṇīyāḥ
Instrumentalkṣapaṇīyayā kṣapaṇīyābhyām kṣapaṇīyābhiḥ
Dativekṣapaṇīyāyai kṣapaṇīyābhyām kṣapaṇīyābhyaḥ
Ablativekṣapaṇīyāyāḥ kṣapaṇīyābhyām kṣapaṇīyābhyaḥ
Genitivekṣapaṇīyāyāḥ kṣapaṇīyayoḥ kṣapaṇīyānām
Locativekṣapaṇīyāyām kṣapaṇīyayoḥ kṣapaṇīyāsu

Adverb -kṣapaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria