Declension table of ?kṣapaṇīya

Deva

MasculineSingularDualPlural
Nominativekṣapaṇīyaḥ kṣapaṇīyau kṣapaṇīyāḥ
Vocativekṣapaṇīya kṣapaṇīyau kṣapaṇīyāḥ
Accusativekṣapaṇīyam kṣapaṇīyau kṣapaṇīyān
Instrumentalkṣapaṇīyena kṣapaṇīyābhyām kṣapaṇīyaiḥ kṣapaṇīyebhiḥ
Dativekṣapaṇīyāya kṣapaṇīyābhyām kṣapaṇīyebhyaḥ
Ablativekṣapaṇīyāt kṣapaṇīyābhyām kṣapaṇīyebhyaḥ
Genitivekṣapaṇīyasya kṣapaṇīyayoḥ kṣapaṇīyānām
Locativekṣapaṇīye kṣapaṇīyayoḥ kṣapaṇīyeṣu

Compound kṣapaṇīya -

Adverb -kṣapaṇīyam -kṣapaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria