Declension table of ?kṣanitavya

Deva

NeuterSingularDualPlural
Nominativekṣanitavyam kṣanitavye kṣanitavyāni
Vocativekṣanitavya kṣanitavye kṣanitavyāni
Accusativekṣanitavyam kṣanitavye kṣanitavyāni
Instrumentalkṣanitavyena kṣanitavyābhyām kṣanitavyaiḥ
Dativekṣanitavyāya kṣanitavyābhyām kṣanitavyebhyaḥ
Ablativekṣanitavyāt kṣanitavyābhyām kṣanitavyebhyaḥ
Genitivekṣanitavyasya kṣanitavyayoḥ kṣanitavyānām
Locativekṣanitavye kṣanitavyayoḥ kṣanitavyeṣu

Compound kṣanitavya -

Adverb -kṣanitavyam -kṣanitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria