Declension table of ?kṣanitavya

Deva

MasculineSingularDualPlural
Nominativekṣanitavyaḥ kṣanitavyau kṣanitavyāḥ
Vocativekṣanitavya kṣanitavyau kṣanitavyāḥ
Accusativekṣanitavyam kṣanitavyau kṣanitavyān
Instrumentalkṣanitavyena kṣanitavyābhyām kṣanitavyaiḥ kṣanitavyebhiḥ
Dativekṣanitavyāya kṣanitavyābhyām kṣanitavyebhyaḥ
Ablativekṣanitavyāt kṣanitavyābhyām kṣanitavyebhyaḥ
Genitivekṣanitavyasya kṣanitavyayoḥ kṣanitavyānām
Locativekṣanitavye kṣanitavyayoḥ kṣanitavyeṣu

Compound kṣanitavya -

Adverb -kṣanitavyam -kṣanitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria