Declension table of ?kṣamyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣamyamāṇam kṣamyamāṇe kṣamyamāṇāni
Vocativekṣamyamāṇa kṣamyamāṇe kṣamyamāṇāni
Accusativekṣamyamāṇam kṣamyamāṇe kṣamyamāṇāni
Instrumentalkṣamyamāṇena kṣamyamāṇābhyām kṣamyamāṇaiḥ
Dativekṣamyamāṇāya kṣamyamāṇābhyām kṣamyamāṇebhyaḥ
Ablativekṣamyamāṇāt kṣamyamāṇābhyām kṣamyamāṇebhyaḥ
Genitivekṣamyamāṇasya kṣamyamāṇayoḥ kṣamyamāṇānām
Locativekṣamyamāṇe kṣamyamāṇayoḥ kṣamyamāṇeṣu

Compound kṣamyamāṇa -

Adverb -kṣamyamāṇam -kṣamyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria