Declension table of ?kṣamyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣamyamāṇaḥ kṣamyamāṇau kṣamyamāṇāḥ
Vocativekṣamyamāṇa kṣamyamāṇau kṣamyamāṇāḥ
Accusativekṣamyamāṇam kṣamyamāṇau kṣamyamāṇān
Instrumentalkṣamyamāṇena kṣamyamāṇābhyām kṣamyamāṇaiḥ kṣamyamāṇebhiḥ
Dativekṣamyamāṇāya kṣamyamāṇābhyām kṣamyamāṇebhyaḥ
Ablativekṣamyamāṇāt kṣamyamāṇābhyām kṣamyamāṇebhyaḥ
Genitivekṣamyamāṇasya kṣamyamāṇayoḥ kṣamyamāṇānām
Locativekṣamyamāṇe kṣamyamāṇayoḥ kṣamyamāṇeṣu

Compound kṣamyamāṇa -

Adverb -kṣamyamāṇam -kṣamyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria