सुबन्तावली ?क्षम्पयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाक्षम्पयितव्यः क्षम्पयितव्यौ क्षम्पयितव्याः
सम्बोधनम्क्षम्पयितव्य क्षम्पयितव्यौ क्षम्पयितव्याः
द्वितीयाक्षम्पयितव्यम् क्षम्पयितव्यौ क्षम्पयितव्यान्
तृतीयाक्षम्पयितव्येन क्षम्पयितव्याभ्याम् क्षम्पयितव्यैः क्षम्पयितव्येभिः
चतुर्थीक्षम्पयितव्याय क्षम्पयितव्याभ्याम् क्षम्पयितव्येभ्यः
पञ्चमीक्षम्पयितव्यात् क्षम्पयितव्याभ्याम् क्षम्पयितव्येभ्यः
षष्ठीक्षम्पयितव्यस्य क्षम्पयितव्ययोः क्षम्पयितव्यानाम्
सप्तमीक्षम्पयितव्ये क्षम्पयितव्ययोः क्षम्पयितव्येषु

समास क्षम्पयितव्य

अव्यय ॰क्षम्पयितव्यम् ॰क्षम्पयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria