सुबन्तावली ?क्षम्पयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्षम्पयिष्यमाणः क्षम्पयिष्यमाणौ क्षम्पयिष्यमाणाः
सम्बोधनम्क्षम्पयिष्यमाण क्षम्पयिष्यमाणौ क्षम्पयिष्यमाणाः
द्वितीयाक्षम्पयिष्यमाणम् क्षम्पयिष्यमाणौ क्षम्पयिष्यमाणान्
तृतीयाक्षम्पयिष्यमाणेन क्षम्पयिष्यमाणाभ्याम् क्षम्पयिष्यमाणैः क्षम्पयिष्यमाणेभिः
चतुर्थीक्षम्पयिष्यमाणाय क्षम्पयिष्यमाणाभ्याम् क्षम्पयिष्यमाणेभ्यः
पञ्चमीक्षम्पयिष्यमाणात् क्षम्पयिष्यमाणाभ्याम् क्षम्पयिष्यमाणेभ्यः
षष्ठीक्षम्पयिष्यमाणस्य क्षम्पयिष्यमाणयोः क्षम्पयिष्यमाणानाम्
सप्तमीक्षम्पयिष्यमाणे क्षम्पयिष्यमाणयोः क्षम्पयिष्यमाणेषु

समास क्षम्पयिष्यमाण

अव्यय ॰क्षम्पयिष्यमाणम् ॰क्षम्पयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria