Declension table of ?kṣamitavatī

Deva

FeminineSingularDualPlural
Nominativekṣamitavatī kṣamitavatyau kṣamitavatyaḥ
Vocativekṣamitavati kṣamitavatyau kṣamitavatyaḥ
Accusativekṣamitavatīm kṣamitavatyau kṣamitavatīḥ
Instrumentalkṣamitavatyā kṣamitavatībhyām kṣamitavatībhiḥ
Dativekṣamitavatyai kṣamitavatībhyām kṣamitavatībhyaḥ
Ablativekṣamitavatyāḥ kṣamitavatībhyām kṣamitavatībhyaḥ
Genitivekṣamitavatyāḥ kṣamitavatyoḥ kṣamitavatīnām
Locativekṣamitavatyām kṣamitavatyoḥ kṣamitavatīṣu

Compound kṣamitavati - kṣamitavatī -

Adverb -kṣamitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria