Declension table of ?kṣamitavat

Deva

NeuterSingularDualPlural
Nominativekṣamitavat kṣamitavantī kṣamitavatī kṣamitavanti
Vocativekṣamitavat kṣamitavantī kṣamitavatī kṣamitavanti
Accusativekṣamitavat kṣamitavantī kṣamitavatī kṣamitavanti
Instrumentalkṣamitavatā kṣamitavadbhyām kṣamitavadbhiḥ
Dativekṣamitavate kṣamitavadbhyām kṣamitavadbhyaḥ
Ablativekṣamitavataḥ kṣamitavadbhyām kṣamitavadbhyaḥ
Genitivekṣamitavataḥ kṣamitavatoḥ kṣamitavatām
Locativekṣamitavati kṣamitavatoḥ kṣamitavatsu

Adverb -kṣamitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria